Shabd Roop of Nabhi (Ikarant Pulling)


What is Shabd Roop of Nabhi? Know below (शब्द रूप) shabd roop of nabhi in sanskrit grammar. नाभि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानाभिःनाभीनाभयः
द्वितीयानाभिम्नाभीनाभीन्
तृतीयानाभिनानाभिभ्याम्नाभिभिः
चर्तुथीनाभयेनाभिभ्याम्नाभिभ्यः
पन्चमीनाभेःनाभिभ्याम्नाभिभ्यः
षष्ठीनाभेःनाभ्योःनाभीनाम्
सप्तमीनाभौनाभ्योःनाभिषु
सम्बोधनहे नाभेहे नाभीहे नाभयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Nadi
(नदी - स्त्रीलिंग)
Naman
(नामन्)
Nari
(नारी - इकारान्त स्त्रीलिंग)
Nasika
(नासिका)
Nisha
(निशा)
Paatra
(पात्र - नपुंसकलिंग)
Palandu
(पलाण्डु - उकारान्त पुंल्लिंग)
Paridhi
(परिधि - इकारान्त पुंल्लिंग)
Pashu
(पशु - उकारान्त पुंल्लिंग)
Pat
(पट - अकारान्त पुंल्लिंग)
Pathin
(पथिन्)
Pathshala
(पाठशाला - अकारान्त स्त्रीलिंग)
Pati
(पति )
Patni
(पत्नी - इकारान्त स्त्रीलिंग)
Patra
(पत्र - नपुंसकलिंग)
Payas
(पयस्)
Payomuch
(पयोमुच्)
Pita
(पिता)
Pitra
(पितृ)
Prabhu
(प्रभु - उकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :